B 512-8 Sāmavedīyadvārapāla

Manuscript culture infobox

Filmed in: B 512/8
Title: Sāmavedīyadvārapāla
Dimensions: 26.5 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/1571
Remarks:


Reel No. B 512/8

Inventory No. 59902

Title Sāmavedīyadvārapālajapa

Remarks

Author

Subject Veda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation || sāma || and in the right hand margin under the word || rāma ||

Scribe Rāmacandra Tailaṃga

Date of Copying SAM 1960

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1571

Manuscript Features

Excerpts

Beginning

ruttamā 1 m svasāra āto tu na āto tū 23 vāṃ | ū 2 vātaḥ | 3 vāto vātaḥ | 2 | vāto vāto vṛmṇo nipurā 3

yāḥ | yamā hā u | 3 | pitaro hā u | 3 | bhāraṇḍo hā u | 3 | imaṃ sto 4 mām | arhati 4 jā | nā vedase 3 |

(fol. 3r1–2)


End

vairājaṃ pauruṣaṃ sūktaṃ suparṇaṃ rudrasaṃhitāṃ ||

śaiśavaṃ paṃchanidhanaṃ gāyatraṃ jyeṣṭha sāma ca ||


vāmadevaṃ bṛhatsaumyaṃ rauravaṃ sarathaṃtaraṃ ||

gavāṃ vrataṃ vikarṇaṃ ca rakṣoghnaṃ ca yaśas tathā ||


gāyeyuḥ sāmagā rājan paścimadvāram āsthitāḥ || (fol. 12v1–2)


Colophon

iti kārikā || tamana bhaṭlavārū ity upanāmaka rājeśvarasya sūnunā rāmacamḍratailaṃgena likhitaṃ ||

śrīnepālakṣetre bhūmyām || saṃvat 1960 jyeṣṭhe māse kṛṣṇapakṣe daśamyāṃ tithau bhṛguvāsare tad

dine saṃpūrṇaṃ || śrīpaśupateśvaraprasanno ʼstu || atra kuśalaṃ tatrāstu || || idaṃ pustakaṃ

rājagurūjīhemarājasya || śrīviśveśvaraprasanno ʼstu || kāśīnivāsī rāmacaṃdratailaṃga(!) || śrīr astu || ||

|| (fol. 12v2–5)

Microfilm Details

Reel No. B 512/8

Date of Filming 09-08-1973

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-09-2011

Bibliography